A 165-15 Puraścaraṇaprayogaratnadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 165/15
Title: Puraścaraṇaprayogaratnadīpikā
Dimensions: 28 x 10 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2536
Remarks:


Reel No. A 165-15 Inventory No. 56217

Title Puraścaraṇaprayogaratnadīpikā

Author Vāṇīvilāsa Paṃḍita

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 10.0 cm avilable fols 1v–67v

Folios 67

Lines per Folio 9

Foliation figures in both margins on the verso, in the left margin under the abbreviation pu.

Place of Deposit NAK

Accession No. 5/2536

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sveṣṭadevīṃ praṇamyaiṣā puraścaraṇapaddhatiḥ ||

vidvadvāṇīvilāsena tanyate 'nyānapekṣiṇī |1|

tatrādau prathamadinakṛ(2)tyaṃ |

puraścaraṇajapaprāraṃbhadināt pūrvvaṃ yat tṛtīyadinaṃ tasmin prathamadine kṣaurādikāṃ vidhāya mṛdgomayabhasmādy anulepanapū(3)rvakaṃ vidhivat snātvā śuklavastre paridhāya. nityakarma (!) samāpya puraścaraṇasthānasamīpaṃ gatvā | vaṃ varudhāye namaḥ | vaṃ varāhāya namaḥ | (4) iti pṛthvīvarāhapūjanapūrvakaṃ maṃgalagrahabalena bhūparigrahaṃ kuryyāt | (fol. 1v1–4)

End

caturddhā vibhajed eko bhāgoṃmuṣṭyaṅgulṃ tu yat |

homāṃgāni śruvādīni kuṇḍasthaṇḍilavedikā ||

yajñopavītamuṃ(9)jāḍhyaṃ kuryāt muṣṭayaṃgulena tu  | 

gautamīye pi

rathādidolikā caiva potaṃ śakaṭam eva ca |

mānāṃgulena kartavya (!) nānyenāpi kadā-||| (fol. 67v8–9)

«Sub-colophon:»

| iti śrīmadgaurīśvarapaṇḍitaprapautrarājīvalocanapaṇḍitapautraśrīmadrāmahṛdayapaṇḍi(4)tātmajavāṇīvilāsapaṃḍitakṛtāyāṃ puraścaṇaprayogaratnadīpikāyāṃ tṛtīyadinakartavyapuraścaraṇajapāraṃ(5)bhādikṛtyakathanaṃ nāma tṛtīyaḥ prakāśaḥ | (fol. 50r3–5)

Microfilm Details

Reel No. A 0165/15

Date of Filming 17-10-1971

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 25v-26r

Catalogued by MS

Date 07-03-2007

Bibliography